금강경. 반야심경

범어 반야심경

통융 2022. 2. 14. 21:21

Prajna Paramita Hrdaya Sutram

Paramita-피안에 달하는 것, 완전한 성취, 음역- 到彼岸, 度, 度無極, 盡邊, 음사-波羅蜜

婆羅蜜, 波羅蜜多

parami여, 極, 究竟

parami--gata형, 도피안

paramim-gata형, 승, 구족,皆具足, 도무극, 도간피안, 도열반

Aryalokiteshvara Bodhisattva
gambhiram Prajna Paramita caryam caramano,
vyavalokiti sma panca-skanda asatta sca svabhava
sunyam pasyati sma.
Iha Sariputra, rupam sunyam, sunyata lva rupam,
rupa na vrtta sunyata. Sunyataya na vrtta sa-rupam,
yad rupam sa-sunyata, yad sunyata sa-rupam.
Evam eva vedana, samjna, sam-skara vijnanam.
Iha sariputra, sarva dharma sunyata laksana.
Anutpanna, aniruddha, amala, a-vimala, anuna a-paripurna.
Tasmat Sariputra, sunyatayam na rupam.
na vedana, na samjna, na sam-skara, na vijnanam.
na caksu, srotra, ghrana, jihva kaya ,manasa.
na rupam, sabda, ghandha, rasa, sparstavya,
Na caksur-dhatu, yavat na manovijnanam-dhatu.
Na avidya, na avidya ksayo,
yavat na jara-maranam, na jara-marana ksayo.
Na dukha, samudaya, nirodha, marga.
na jnana, na prapti, na abhi-samaya.
Tasmat na prapti tva Bodhisattvanam,
prajna-paramitam a-sritya vi-haratya citta avarana,
citta avarana na sthitva, na trasto.
vi-paryasa ati-kranta nistha nirvanam.
Try-adhva vyavasthita sarva Buddha Prajna-Paramitam
A-sritya Annutara-Samyak-Sambodhim, Abhi-sambuddha.
Tasmat, jnatavyam Prajna-paramita Maha-Mantra,
Maha-vidya Mantra, Anuttara Mantra, asama-samati Mantra.
sarva duhkha pra-samana satyam amithyatva.
Prajna Paramita mukha Mantra
Tadyatha,

Gate Gate Para-gate Para-samgate Bodhi Svaha(3번)

'금강경. 반야심경' 카테고리의 다른 글

한글 표준 반야심경<조계종 2011년 발표한>  (0) 2021.10.12
반야심경의 역사  (0) 2021.10.12
금강경의 세계  (0) 2020.03.28
반야심경의 세계  (0) 2020.03.28
일물서- 무비스님  (0) 2019.01.01