Prajna Paramita Hrdaya Sutram
Paramita-피안에 달하는 것, 완전한 성취, 음역- 到彼岸, 度, 度無極, 盡邊, 음사-波羅蜜
婆羅蜜, 波羅蜜多
parami여, 極, 究竟
parami--gata형, 도피안
paramim-gata형, 승, 구족,皆具足, 도무극, 도간피안, 도열반
Aryalokiteshvara Bodhisattva
gambhiram Prajna Paramita caryam caramano,
vyavalokiti sma panca-skanda asatta sca svabhava
sunyam pasyati sma.
Iha Sariputra, rupam sunyam, sunyata lva rupam,
rupa na vrtta sunyata. Sunyataya na vrtta sa-rupam,
yad rupam sa-sunyata, yad sunyata sa-rupam.
Evam eva vedana, samjna, sam-skara vijnanam.
Iha sariputra, sarva dharma sunyata laksana.
Anutpanna, aniruddha, amala, a-vimala, anuna a-paripurna.
Tasmat Sariputra, sunyatayam na rupam.
na vedana, na samjna, na sam-skara, na vijnanam.
na caksu, srotra, ghrana, jihva kaya ,manasa.
na rupam, sabda, ghandha, rasa, sparstavya,
Na caksur-dhatu, yavat na manovijnanam-dhatu.
Na avidya, na avidya ksayo,
yavat na jara-maranam, na jara-marana ksayo.
Na dukha, samudaya, nirodha, marga.
na jnana, na prapti, na abhi-samaya.
Tasmat na prapti tva Bodhisattvanam,
prajna-paramitam a-sritya vi-haratya citta avarana,
citta avarana na sthitva, na trasto.
vi-paryasa ati-kranta nistha nirvanam.
Try-adhva vyavasthita sarva Buddha Prajna-Paramitam
A-sritya Annutara-Samyak-Sambodhim, Abhi-sambuddha.
Tasmat, jnatavyam Prajna-paramita Maha-Mantra,
Maha-vidya Mantra, Anuttara Mantra, asama-samati Mantra.
sarva duhkha pra-samana satyam amithyatva.
Prajna Paramita mukha Mantra
Tadyatha,
Gate Gate Para-gate Para-samgate Bodhi Svaha(3번)